Sabtu, 14 Maret 2020

CATUR VEDA SIRAH

Apa yang disebut para Pandita di Bali sebagai Catur Veda sujatinya hanya terdiri Narayana Upanishad yang tiap-tiap bagian akhir berisi kata sirah (siro’). Oleh karena itu sering disebut Catur Veda Sirah. Mantra Gayatri yang sumber aslinya adalah Rig Veda 3.62 dan selalu dipetik sesudah kita-kitab Veda, ternyata di Bali sangat berlainan, tidak seorangpun Pedanda yang pernah mendengar dan membaca Mantra Gayatri dari Catur Veda mereka walaupun mereka setiap hari mengucapkan mantra itu dalam upacara Suryasevana.

Adapun bunyi dari mantram Narayana Upanisad yang asli adalah sebagai berikut;

Narayana Upanisad [1]

om atha puruso ha vai narayano ‘kamayata prajah srjeyeti
narayanat prano jayate
manah sarvendriyani ca kham vayur jyotir apah prthivi visvasya dharini narayanad brahma jayate
narayanad rudro jayate
narayanad indro jayate
narayanad prajapatih prajayante
narayanad dvadasaditya rudra vasavah sarvani chandagmsi
narayanad eva samutpadyante
narayanad pravartante
narayane praliyante
ya evam veda
ity upanisat(e)

Narayana Upanisad [2]

om atha nityo narayanah
brahma narayanah
sivas ca narayanah
sakras ca narayanah
kalas ca narayanah
disas ca narayanah
vidisas ca narayanah
urdhvas ca narayanah
adhas ca narayanah
antar bahis ca narayanah
narayana evedag sarvam
yad bhutam yac ca bhavyam
niskalanko niranjano nirvikalpo nirakhyatah
suddho deva eko narayanah
na dvitiyo ‘sti kascit(e)
sa visnur eva bhavati sa visnur eva bhavati
ya evam veda
ity upanisat(e)

Narayana Upanisad [3]

om ity agre vyaharet(e)
nama iti pascat(e)
narayanayety uparistat(e)
om ity ekaksaram
nama iti dve aksare
narayanayeti pancaksarani
etad vai narayanasayastaksaram padam
yo ha vai narayanasyastaksaram padam adhyeti
anapabruvah sarvam ayureti
vindate prajapatyagm rayas posam gaupatyam
tato ‘mrtatvam asnute tato ’mrtatva asnuta iti
ya evam veda
ity upanisat(e)

Narayana Upanisad [4]

om pratyag anandam brahma purusam pranava svarupam
akara ukara makara iti
tanekadha sametad om iti
yam uktva mucyate yogi
janma samsara bandhanat(e)
om namo narayanayeti mantropasakah
vaikuntha bhuvanam gamisyati
tad idam pundarikam vijnana ghanam
tasmad tadidabha matram
brahmanyo devakiputro
brahmanyo madhusudanah
brahmanyo pundarikakso
brahmanyo visnur acyuteti
sarvabhutastham ekam narayanam
karana rupam akaranam param brahma om

Narayana Upanisad [5]

om pratar adhiyano ratrikrtam papam nasayati
sayam adiyano divasa-krtam papam nasayati
madhyahna dinam adityabhimukho ‘dhiyanah
panca maha patakopapatakat pramucyate
sarva veda parayana punyam labhate
narayana-sayujyam avapnoti
narayana-sayujyam avapnoti
ya evam veda
ity upanisat(e)

Tidak ada komentar:

Posting Komentar